अथर्ववेद - काण्ड 5/ सूक्त 25/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - योनिः, गर्भः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भाधान सूक्त
त्वष्टः॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः। पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ॥
स्वर सहित पद पाठत्वष्ट॑: । श्रेष्ठे॑न।रूपेण । रू॒पेण॑ । अ॒स्या: । नार्या॑: । ग॒वी॒न्यो: । पुमां॑सम् । पु॒त्रम् । आ । धे॒हि॒ । द॒श॒मे । मा॒सि । सूत॑वे ॥२५.११॥
स्वर रहित मन्त्र
त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः। पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥
स्वर रहित पद पाठत्वष्ट: । श्रेष्ठेन।रूपेण । रूपेण । अस्या: । नार्या: । गवीन्यो: । पुमांसम् । पुत्रम् । आ । धेहि । दशमे । मासि । सूतवे ॥२५.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 25; मन्त्र » 11
विषय - गर्भाधान का उपदेश।
पदार्थ -
(त्वष्टः) हे विश्वकर्मा परमात्मन् ! (श्रेष्ठेन) श्रेष्ठ... म० १० ॥११॥
भावार्थ - विदुषी पत्नी परमेश्वर के गुणों का विचार करती हुई उत्तम गुण स्वभाववाला सन्तान गर्भ के पूरे दिनों में उत्पन्न करे ॥१०॥ यही भाव मन्त्र १३ तक जानों ॥
टिप्पणी -
१०−(धातः) हे सर्वधारक परमेश्वर (श्रेष्ठेन) उत्तमेन (रूपेण) आकारेण (अस्याः) (नार्याः) स्त्रियाः (गवीन्योः) अ० १।३।६। पार्श्वद्वयस्थे नाड्यौ गवीन्यौ तयोः (पुमांसम्) अ० १।८।१। पा रक्षणो−डुम्सुन्। रक्षकम् (पुत्रम्) कुलशोधकं सन्तानम् (आ) सम्यक् (धेहि) स्थापय (दशमे) (मासि) (सूतवे) अ० १।१।२। प्रसवार्थम् ॥