अथर्ववेद - काण्ड 5/ सूक्त 26/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - अदिति
छन्दः - द्विपदा प्राजापत्या बृहती
सूक्तम् - नवशाला सूक्त
एयम॑गन्ब॒र्हिषा॒ प्रोक्ष॑णीभिर्य॒ज्ञं त॑न्वा॒नादि॑तिः॒ स्वाहा॑ ॥
स्वर सहित पद पाठआ । इ॒यम् । अ॒ग॒न् । ब॒र्हिषा॑ । प्र॒ऽउक्ष॑णीभि: । य॒ज्ञम् । त॒न्वा॒ना । अदि॑ति: । स्वाहा॑ ॥२६.६॥
स्वर रहित मन्त्र
एयमगन्बर्हिषा प्रोक्षणीभिर्यज्ञं तन्वानादितिः स्वाहा ॥
स्वर रहित पद पाठआ । इयम् । अगन् । बर्हिषा । प्रऽउक्षणीभि: । यज्ञम् । तन्वाना । अदिति: । स्वाहा ॥२६.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 26; मन्त्र » 6
विषय - समाज की वृद्धि करने का उपदेश।
पदार्थ -
(इयम्) यह (अदितिः) अखण्ड नीति (स्वाहा) सुन्दर वाणी के साथ (बर्हिषा) उद्यम से और (प्रोक्षणीभिः) अच्छी-अच्छी वृद्धियों से (यज्ञम्) आपस में मिलाप (तन्वाना) फैलाती हुई (आ अगन्) आई है ॥६॥
भावार्थ - मनुष्य परमेश्वरदत्त वेदविद्या को पुरुषार्थपूर्वक विचार कर परस्पर उन्नति करें ॥६॥
टिप्पणी -
६−(इयम्) प्रसिद्धा वैदिकी (आ अगन्) आगमत् (बर्हिषा) बर्ह उद्यमने−इसि। उद्यमेन (प्रोक्षणीभिः) प्र+उक्ष सेचने वृद्धौ च−ल्युट्, ङीप्। प्रकृष्टवृद्धिभिः। उक्षण उक्षतेर्वृद्धिकर्मण उक्षन्त्युदकेनेति वा−निरु० १२।९। (यज्ञम्) संगमम् (तन्वाना) तनु विस्तारे−शानच्। विस्तारयन्ती सती (अदितिः) अ० २।२८।४। वाङ्नाम−निघ० १।११। अखण्डनीतिः (स्वाहा) सुवाण्या ॥