अथर्ववेद - काण्ड 5/ सूक्त 26/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - भगः
छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक्
सूक्तम् - नवशाला सूक्त
भगो॑ युनक्त्वा॒शिषो॒ न्वस्मा अ॒स्मिन्य॒ज्ञे प्र॑वि॒द्वान्यु॑नक्तु सु॒युजः॒ स्वाहा॑ ॥
स्वर सहित पद पाठभग॑: । यु॒न॒क्तु॒ । आ॒ऽशिष॑: । नु । अ॒स्मै । अ॒स्मिन् । य॒ज्ञे । प्र॒ऽवि॒द्वान् । यु॒न॒क्तु॒ । सु॒ऽयुज॑: । स्वाहा॑ ॥२६.९॥
स्वर रहित मन्त्र
भगो युनक्त्वाशिषो न्वस्मा अस्मिन्यज्ञे प्रविद्वान्युनक्तु सुयुजः स्वाहा ॥
स्वर रहित पद पाठभग: । युनक्तु । आऽशिष: । नु । अस्मै । अस्मिन् । यज्ञे । प्रऽविद्वान् । युनक्तु । सुऽयुज: । स्वाहा ॥२६.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 26; मन्त्र » 9
विषय - समाज की वृद्धि करने का उपदेश।
पदार्थ -
(प्रविद्वान्) बड़ा विद्वान्, (सुयुजः) सुयोग्य, (भगः) ऐश्वर्यवान् पुरुष (आशिषः) अपनी इष्ट प्रार्थनाओं को (नु) शीघ्र (अस्मै) इस [संसार के हित] के लिये (अस्मिन्) इस (यज्ञे) परस्पर मेल में (स्वाहा) सुन्दर वाणी से (युनक्तु) लगावे, (युनक्तु) लगावे ॥९॥
भावार्थ - मनुष्य निरन्तर प्रयत्न करके संसार की भलाई में सदा लगा रहे ॥९॥
टिप्पणी -
९−(भगः) भगवान्। ऐश्वर्यवान् (युनक्तु युनक्तु) नित्यवीप्सयोः। पा० ८।१।४। इति नित्ये द्विर्वचम्। नित्यं योजयतु (आशिषः) आङः शासु इच्छायाम्−क्विप्। इष्टप्रार्थनाः (अस्मै) दृश्यमानाय संसाराय। अन्यद् गतम् ॥