अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 3
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ च॒क्रुरेक॑शफे पशू॒नामु॑भ॒याद॑ति। ग॑र्द॒भे कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । च॒क्रु:। एक॑ऽशफे । प॒शू॒नाम् । उ॒भ॒याद॑ति । ग॒र्द॒भे । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.३॥
स्वर रहित मन्त्र
यां ते चक्रुरेकशफे पशूनामुभयादति। गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । चक्रु:। एकऽशफे । पशूनाम् । उभयादति । गर्दभे । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 3
विषय - राजा के धर्म का उपदेश।
पदार्थ -
(याम्) जिस [हिंसा] को (ते) तेरे (पशूनाम्) पशुओं के मध्य (एकशफे) एक खुरवाले और (उभयादति) दोनों ओर दाँतवाले [अश्व आदि] पर (चक्रुः) उन्होंने किया है। (याम्) जिस (कृत्याम्) हिंसा को (गर्दभे) गधे पर... म० १ ॥३॥
भावार्थ - घोड़े गधे आदि उपकारी पशुओं की राजा रक्षा करे ॥३॥
टिप्पणी -
३−(एकशफे) एकखुरयुक्ते अश्वादौ (पशूनाम्) चतुष्पदां मध्ये (उभयादति) छान्दसो दीर्घः। उभयदति। ऊर्ध्वाधोभागयोर्दन्तयुक्ते (गर्दभे) कॄगॄशलिकलिगर्दिभ्योऽभच्। उ० ३।१२२। इति गर्द शब्दे−अभच्। खरे। अन्यद् गतम् ॥