Loading...
अथर्ववेद > काण्ड 5 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 3
    सूक्त - शुक्रः देवता - कृत्याप्रतिहरणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    यां ते॑ च॒क्रुरेक॑शफे पशू॒नामु॑भ॒याद॑ति। ग॑र्द॒भे कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥

    स्वर सहित पद पाठ

    याम् । ते॒ । च॒क्रु:। एक॑ऽशफे । प॒शू॒नाम् । उ॒भ॒याद॑ति । ग॒र्द॒भे । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.३॥


    स्वर रहित मन्त्र

    यां ते चक्रुरेकशफे पशूनामुभयादति। गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥

    स्वर रहित पद पाठ

    याम् । ते । चक्रु:। एकऽशफे । पशूनाम् । उभयादति । गर्दभे । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 3

    पदार्थ -
    (याम्) जिस [हिंसा] को (ते) तेरे (पशूनाम्) पशुओं के मध्य (एकशफे) एक खुरवाले और (उभयादति) दोनों ओर दाँतवाले [अश्व आदि] पर (चक्रुः) उन्होंने किया है। (याम्) जिस (कृत्याम्) हिंसा को (गर्दभे) गधे पर... म० १ ॥३॥

    भावार्थ - घोड़े गधे आदि उपकारी पशुओं की राजा रक्षा करे ॥३॥

    इस भाष्य को एडिट करें
    Top