Loading...
अथर्ववेद > काण्ड 5 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 9
    सूक्त - शुक्रः देवता - कृत्याप्रतिहरणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    यां ते॑ च॒क्रुः पु॑रुषा॒स्थे अ॒ग्नौ संक॑सुके च॒ याम्। म्रो॒कं नि॑र्दा॒हं क्र॒व्यादं॒ पुनः॒ प्रति॑ हरामि॒ ताम् ॥

    स्वर सहित पद पाठ

    याम् । ते॒ । च॒क्रु: । पु॒रु॒ष॒ऽअ॒स्ये । अ॒ग्नौ । सम्ऽक॑सुके । च॒ । याम् । भ्रो॒कम् । नि॒:ऽदा॒हम् । क्र॒व्य॒ऽअद॑म् ।पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.९॥


    स्वर रहित मन्त्र

    यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम्। म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥

    स्वर रहित पद पाठ

    याम् । ते । चक्रु: । पुरुषऽअस्ये । अग्नौ । सम्ऽकसुके । च । याम् । भ्रोकम् । नि:ऽदाहम् । क्रव्यऽअदम् ।पुन: । प्रति । हरामि । ताम् ॥३१.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 9

    पदार्थ -
    (याम्) जिस [हिंसा] को (ते) तेरे (पुरुषास्थे) पुरुषों की हड्डी में, (च) और (याम्) जिसको (संकसुके) भभकती (अग्नौ) आग में (चक्रुः) उन [शत्रुओं] ने किया है, (ताम्) उसको (म्रोकम्) चोर समान भयानक (क्रव्यादम्) मांस खानेवाले (निर्दाहम् प्रति) जला देनेवाले अग्नि में (पुनः) अवश्य (हरामि) मैं नाश करता हूँ ॥९॥

    भावार्थ - मृतक-दाहक्रिया में विघ्नकारी दुष्टों को राजा यथावत् दण्ड देकर नष्ट करे ॥९॥

    इस भाष्य को एडिट करें
    Top