Loading...
अथर्ववेद > काण्ड 5 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 9/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - वास्तोष्पतिः छन्दः - पुरस्कृतित्रिष्टुब्बृहतीगर्भा पञ्चपदातिजगती सूक्तम् - आत्मा सूक्त

    उदायु॒रुद्बल॒मुत्कृ॒तमुत्कृ॒त्यामुन्म॑नी॒षामुदि॑न्द्रि॒यम्। आयु॑ष्कृ॒दायु॑ष्पत्नी॒ स्वधा॑वन्तौ गो॒पा मे॑ स्तं गोपा॒यतं॑ मा। आ॒त्म॒सदौ॑ मे स्तं॒ मा मा॑ हिंसिष्टम् ॥

    स्वर सहित पद पाठ

    उत् । आयु॑: । उत् । बल॑म् । उत् । कृ॒तम् ।उत् । कृ॒त्याम् । उत् ।म॒नी॒षाम् । उत् । इ॒न्द्रि॒यम् । आयु॑:ऽकृत् । आयु॑ष्पत्नी॒त्यायु॑:ऽपत्नी । स्वधा॑ऽवन्तौ । गो॒पा । मे॒ । रत॒म् । गो॒पा॒यत॑म् । मा॒ । आ॒त्म॒ऽसदौ॑ । मे॒ । स्त॒म् । मा । मा॒ । हिं॒सि॒ष्ट॒म् ॥९.८॥


    स्वर रहित मन्त्र

    उदायुरुद्बलमुत्कृतमुत्कृत्यामुन्मनीषामुदिन्द्रियम्। आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा। आत्मसदौ मे स्तं मा मा हिंसिष्टम् ॥

    स्वर रहित पद पाठ

    उत् । आयु: । उत् । बलम् । उत् । कृतम् ।उत् । कृत्याम् । उत् ।मनीषाम् । उत् । इन्द्रियम् । आयु:ऽकृत् । आयुष्पत्नीत्यायु:ऽपत्नी । स्वधाऽवन्तौ । गोपा । मे । रतम् । गोपायतम् । मा । आत्मऽसदौ । मे । स्तम् । मा । मा । हिंसिष्टम् ॥९.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 9; मन्त्र » 8

    पदार्थ -
    (आयुः) मेरा जीवन (उत्) उत्तम, (बलम्) बल (उत्) उत्तम, (कृतम्) किया हुआ काम (उत्) उत्तम, (कृत्याम्) कर्तव्य कर्म (उत्) उत्तम, (मनीषाम्) बुद्धि (उत्) उत्तम, (इन्द्रियम्) इन्द्रपन अर्थात् परम ऐश्वर्य (उत्=उत्कर्षतमम्) उत्तम बनाओ। (आयुष्पत्नी) जीवन पालनेवाली माता और (आयुष्कृत्) जीवन करनेवाले पिता तुम दोनों ((स्वधावन्तौ) अन्नवाले होकर (मे) मेरे (गोपा=गोपौ) रक्षक (स्तम्) होओ। (मा) मुझको (गोपायतम्) बचाओ। (मे) मेरे (आत्मसदौ) आत्मा में रहनेवाले (स्तम्) होओ। (मा) मुझे (मा हिंसिष्टम्) दुःखी मत होने दो ॥८॥

    भावार्थ - मनुष्य उत्तम माता-पिता से उत्तम विद्या, पुरुषार्थ आदि प्राप्त करकेसंसार में सुखी रहते हैं ॥८॥

    इस भाष्य को एडिट करें
    Top