Loading...
अथर्ववेद > काण्ड 6 > सूक्त 102

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 102/ मन्त्र 1
    सूक्त - जमदग्नि देवता - अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - अभिसांमनस्य सूक्त

    यथा॒यं वा॒हो अ॑श्विना स॒मैति॒ सं च॒ वर्त॑ते। ए॒वा माम॒भि ते॒ मनः॑ स॒मैतु॒ सं च॑ वर्तताम् ॥

    स्वर सहित पद पाठ

    यथा॑ । अ॒यम् । वा॒ह: । अ॒श्वि॒ना॒ । स॒म्ऽऐति॑ । सम् । च॒ । वर्त॑ते । ए॒व । माम् । अ॒भि । ते॒ । मन॑: । स॒म्ऽऐतु॑ । सम् । च॒ । व॒र्त॒ता॒म् ॥१०२.१॥


    स्वर रहित मन्त्र

    यथायं वाहो अश्विना समैति सं च वर्तते। एवा मामभि ते मनः समैतु सं च वर्तताम् ॥

    स्वर रहित पद पाठ

    यथा । अयम् । वाह: । अश्विना । सम्ऽऐति । सम् । च । वर्तते । एव । माम् । अभि । ते । मन: । सम्ऽऐतु । सम् । च । वर्तताम् ॥१०२.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 102; मन्त्र » 1

    पदार्थ -
    (अश्विना) हे सूर्य और चन्द्रमा [के समान नियमवाले पुरुष !] (यथा) जैसे (अयम्) यह (वाहः) लट्टू पशु [घोड़ा बैल आदि] (समैति) मिलकर आता है (च) और (सम्) ठीक-ठीक (वर्तते) वर्तता है। (एव) वैसे ही [हे जीव !] (माम् अभि) मेरी ओर (ते मनः) तेरा मन (समैतु) मिल कर आवे (च) और (सम् वर्तताम्) ठीक-ठीक वर्ताव करे ॥१॥

    भावार्थ - जैसे मनुष्य पशु आदि को शिक्षा देकर सुमार्ग पर चलाता है, वैसे ही जितेन्द्रिय पुरुष मन को वश में करके शुभ मार्ग में अपने को चलावे ॥१॥

    इस भाष्य को एडिट करें
    Top