Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 103/ मन्त्र 2
सूक्त - उच्छोचन
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
सं प॑र॒मान्त्सम॑व॒मानथो॒ सं द्या॑मि मध्य॒मान्। इन्द्र॒स्तान्पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ॥
स्वर सहित पद पाठसम् । प॒र॒मान् । सम् । अ॒व॒मान् । अथो॒ इति॑ । सम् । द्या॒मि॒ । म॒ध्य॒मान् । इन्द्र॑: । तान् । परि॑ । अ॒हा॒: । दाम्ना॑ । तान् । अ॒ग्ने॒ । सम् । द्य॒। त्वम् ॥१०३.२॥
स्वर रहित मन्त्र
सं परमान्त्समवमानथो सं द्यामि मध्यमान्। इन्द्रस्तान्पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥
स्वर रहित पद पाठसम् । परमान् । सम् । अवमान् । अथो इति । सम् । द्यामि । मध्यमान् । इन्द्र: । तान् । परि । अहा: । दाम्ना । तान् । अग्ने । सम् । द्य। त्वम् ॥१०३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 103; मन्त्र » 2
विषय - शत्रुओं के हराने का उपदेश।
पदार्थ -
(परमान्) ऊँचे वैरियों को (सम्) यथावत्, (अवमान्) नीचे शत्रुओं को (सम्) यथावत् (अथो) और (मध्यमान्) बीचवाले शत्रुओं को (सम्) यथावत् (द्यामि) खण्ड-खण्ड करता हूँ। (इन्द्रः) महाप्रतापी राजा ने (तान्) चोरों को (परि) सब ओर से (अहाः) नाश कर दिया है, (अग्ने) हे विद्वान् राजन् ! (त्वम्) तू (दाम्ना) पाश से (तान्) म्लेच्छों को (सम् द्य) बाँध ले ॥२॥
भावार्थ - प्रत्येक सैनिक सेनादल में शत्रुओं को सब स्थान से मारे और बाँधे ॥२॥
टिप्पणी -
२−(सम्) सम्यक् (परमान्) उच्चस्थान् शत्रून् (सम्) (अवमान्) नीचस्थान् (अथो) अपि च (द्यामि) दो अवखण्डने। खण्डशः करोमि (मध्यमान्) मध्यस्थान् (इन्द्रः) प्रतापी राजा (तान्) तर्दकांश्चोरान्। (परि) परितः (अहाः) हरतेर्लुङि च्लेः सिच्। बहुलं छन्दसि। पा० ७।३।९७। इति ईडभावे। हल्ङ्याभ्यः०। पा० ६।१।६८। इति तलोपे। रात् सस्य। पा० ८।२।२४। इति सलोपः। हृतवान् नाशितवान् (दाम्ना) पाशेन (अग्ने) हे विद्वन् राजन् (सम् द्य) बधान (त्वम्) ॥