Loading...
अथर्ववेद > काण्ड 6 > सूक्त 103

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 103/ मन्त्र 2
    सूक्त - उच्छोचन देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    सं प॑र॒मान्त्सम॑व॒मानथो॒ सं द्या॑मि मध्य॒मान्। इन्द्र॒स्तान्पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ॥

    स्वर सहित पद पाठ

    सम् । प॒र॒मान् । सम् । अ॒व॒मान् । अथो॒ इति॑ । सम् । द्या॒मि॒ । म॒ध्य॒मान् । इन्द्र॑: । तान् । परि॑ । अ॒हा॒: । दाम्ना॑ । तान् । अ॒ग्ने॒ । सम् । द्य॒। त्वम् ॥१०३.२॥


    स्वर रहित मन्त्र

    सं परमान्त्समवमानथो सं द्यामि मध्यमान्। इन्द्रस्तान्पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥

    स्वर रहित पद पाठ

    सम् । परमान् । सम् । अवमान् । अथो इति । सम् । द्यामि । मध्यमान् । इन्द्र: । तान् । परि । अहा: । दाम्ना । तान् । अग्ने । सम् । द्य। त्वम् ॥१०३.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 103; मन्त्र » 2

    पदार्थ -
    (परमान्) ऊँचे वैरियों को (सम्) यथावत्, (अवमान्) नीचे शत्रुओं को (सम्) यथावत् (अथो) और (मध्यमान्) बीचवाले शत्रुओं को (सम्) यथावत् (द्यामि) खण्ड-खण्ड करता हूँ। (इन्द्रः) महाप्रतापी राजा ने (तान्) चोरों को (परि) सब ओर से (अहाः) नाश कर दिया है, (अग्ने) हे विद्वान् राजन् ! (त्वम्) तू (दाम्ना) पाश से (तान्) म्लेच्छों को (सम् द्य) बाँध ले ॥२॥

    भावार्थ - प्रत्येक सैनिक सेनादल में शत्रुओं को सब स्थान से मारे और बाँधे ॥२॥

    इस भाष्य को एडिट करें
    Top