Loading...
अथर्ववेद > काण्ड 6 > सूक्त 103

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 103/ मन्त्र 3
    सूक्त - उच्छोचन देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    अ॒मी ये युध॑मा॒यन्ति॑ के॒तून्कृ॒त्वानी॑क॒शः। इन्द्र॒स्तान्पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ॥

    स्वर सहित पद पाठ

    अ॒मी इति॑ । ये । युध॑म् । आ॒ऽयन्ति॑ । के॒तून् । कृ॒त्वा । अ॒नी॒क॒ऽश: । इन्द्र॑: । तान् । परि॑ । अ॒हा॒: । दाम्ना॑ । तान् । अ॒ग्ने॒ । सम् । द्य॒ । त्वम् ॥१०३.३॥


    स्वर रहित मन्त्र

    अमी ये युधमायन्ति केतून्कृत्वानीकशः। इन्द्रस्तान्पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥

    स्वर रहित पद पाठ

    अमी इति । ये । युधम् । आऽयन्ति । केतून् । कृत्वा । अनीकऽश: । इन्द्र: । तान् । परि । अहा: । दाम्ना । तान् । अग्ने । सम् । द्य । त्वम् ॥१०३.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 103; मन्त्र » 3

    पदार्थ -
    (अमी ये) वे जो शत्रु (केतून्) ध्वजा पताकायें (कृत्वा) बनाकर (अनीकशः) टोली-टोली से (युधम्) युद्ध में (आयन्ति) आते हैं। (इन्द्रः) महाप्रतापी राजा ने (तान्) उन चोरों को (परि) सब ओर से (अहाः) नाश कर दिया है, (अग्ने) हे विद्वन् राजन् ! (त्वम्) तू (दाम्ना) पाश से (तान्) म्लेच्छों को (सम् द्य) बाँध ले ॥३॥

    भावार्थ - शत्रुओं को रणक्षेत्र में आते हुए देखकर सेनापति व्यूहरचना करके उन्हें रोके ॥३॥

    इस भाष्य को एडिट करें
    Top