Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 130/ मन्त्र 2
अ॒सौ मे॑ स्मरता॒दिति॑ प्रि॒यो मे॑ स्मरता॒दिति॑। देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥
स्वर सहित पद पाठअ॒सौ । मे॒ ।स्म॒र॒ता॒त् । इति॑ । प्रि॒य: । मे॒ । स्म॒र॒ता॒त् । इति॑ । देवा॑: । प्र । हि॒णु॒त॒ । स्म॒रम् । अ॒सौ । माम् । अनु॑ । शो॒च॒तु॒ ॥१३०.२॥
स्वर रहित मन्त्र
असौ मे स्मरतादिति प्रियो मे स्मरतादिति। देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥
स्वर रहित पद पाठअसौ । मे ।स्मरतात् । इति । प्रिय: । मे । स्मरतात् । इति । देवा: । प्र । हिणुत । स्मरम् । असौ । माम् । अनु । शोचतु ॥१३०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 130; मन्त्र » 2
विषय - स्मरण सामर्थ्य बढ़ाने का उपदेश।
पदार्थ -
(असौ) वह [स्मरण सामर्थ्य] (मे) मेरा (स्मरतात्) स्मरण रक्खे, (इति) बस यही, (प्रियः) वह प्यारा [सामर्थ्य] (मे) मेरा (स्मरतात्) चिन्तन करे, (इति) बस यही। (देवाः) हे विद्वानो ! (स्मरम्) उस स्मरण सामर्थ्य को... म० १ ॥२॥
भावार्थ - जो मनुष्य विद्याओं को स्मरण रख कर उपयोग करते हैं, वे ही संसार में प्रिय होते हैं ॥२॥
टिप्पणी -
२−(असौ) स्मरः (मे) अधीगर्थदयेशां कर्मणि। पा० २।३।५२। इति षष्ठी। मम (स्मरतात्) स्मृ लोटि तातङ्। स्मरतु (इति) वाक्यसमाप्तौ (प्रियः) हितकरः। अन्यद्गतम् ॥