Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 135/ मन्त्र 2
यत्पिबा॑मि॒ सं पि॑बामि समु॒द्र इ॑व संपि॒बः। प्रा॒णान॒मुष्य॑ सं॒पाय॒ सं पि॑बामो अ॒मुं व॒यम् ॥
स्वर सहित पद पाठयत् । पिबा॑मि । सम् । पि॒बा॒मि॒ । स॒मु॒द्र:ऽइ॑व । स॒म्ऽपि॒ब: । प्रा॒णान् । अ॒मुष्य॑ । स॒म्ऽपाय॑ । सम् । पि॒बा॒म॒: । अ॒मुम् । व॒यम् ॥१३५.२॥
स्वर रहित मन्त्र
यत्पिबामि सं पिबामि समुद्र इव संपिबः। प्राणानमुष्य संपाय सं पिबामो अमुं वयम् ॥
स्वर रहित पद पाठयत् । पिबामि । सम् । पिबामि । समुद्र:ऽइव । सम्ऽपिब: । प्राणान् । अमुष्य । सम्ऽपाय । सम् । पिबाम: । अमुम् । वयम् ॥१३५.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 135; मन्त्र » 2
विषय - खान-पान का उपदेश।
पदार्थ -
(यत्) जो कुछ [जल दुग्ध आदि] (पिबामि) मैं पीता हूँ, (सम्) यथाविधि (पिबामि) पीता हूँ (इव) जैसे (संपिबः) यथाविधि पीनेवाला (समुद्रः) समुद्र [खाकर पचा लेता है]। (अमुष्य) उस [पदार्थ] के (प्राणान्) जीवन बलों को (संपाय) चूस कर (अमुम्) उस [पदार्थ] को (सम्) यथाविधि (वयम्) हम (पिबामः) पीवें ॥२॥
भावार्थ - मनुष्य न्यूनाधिक मात्रा और देश काल का विचार करके जल दुग्ध आदि पीकर पुष्टि बढ़ाकर सुख प्राप्त करें ॥२॥
टिप्पणी -
२−(यत्) जलदुग्धादिपानम् (पिबामि) (सम्) यथाविधि (संपिबः) पाघ्राध्माधेट्दृशः शः। पा० ३।१।१३७। इति पा पाने−श प्रत्ययः। सम्यक् पाता (प्राणान्) जीवनबलानि (अमुष्य) तस्य पदार्थस्य (सम्पाय) सम्यक् पीत्वा (सम्) (पिबामः) (अमुम्) पदार्थम् (वयम्) पानकर्तारः ॥