अथर्ववेद - काण्ड 6/ सूक्त 139/ मन्त्र 5
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - सौभाग्यवर्धन सूक्त
यथा॑ नकु॒लो वि॒च्छिद्य॑ सं॒दधा॒त्यहिं॒ पुनः॑। ए॒वा काम॑स्य॒ विच्छि॑न्नं॒ सं धे॑हि वीर्यावति ॥
स्वर सहित पद पाठयथा॑ । न॒कु॒ल: । वि॒ऽछिद्य॑ । स॒म्ऽदधा॑ति । अहि॑म् । पुन॑: । ए॒व । काम॑स्य । विऽछि॑न्नम् । सम् । धे॒हि॒ । वी॒र्य॒ऽव॒ति॒ ॥१३९.५॥
स्वर रहित मन्त्र
यथा नकुलो विच्छिद्य संदधात्यहिं पुनः। एवा कामस्य विच्छिन्नं सं धेहि वीर्यावति ॥
स्वर रहित पद पाठयथा । नकुल: । विऽछिद्य । सम्ऽदधाति । अहिम् । पुन: । एव । कामस्य । विऽछिन्नम् । सम् । धेहि । वीर्यऽवति ॥१३९.५॥
अथर्ववेद - काण्ड » 6; सूक्त » 139; मन्त्र » 5
विषय - गृहस्थ आश्रम में प्रवेश के लिये उपदेश।
पदार्थ -
(यथा) जैसे (नकुलः) कुत्सित कर्म न ग्रहण करनेवाला, नेवला (अहिम्) साँप को (विच्छिद्य) टुकड़े-टुकड़े करके (पुनः) फिर (सन्दधाति) समाहितचित्त हो जाता है। (एव) वैसे ही (वीर्यवति) हे बलवती ! (कामस्य) कामना के (विच्छिन्नम्) घाव को (संधेहि) भर दे ॥५॥
भावार्थ - जैसे नेवला जन्तु साँप को मार कर आप स्वस्थ और शान्त हो जाता है, वैसे ही विद्वान् पुरुष विदुषी पत्नी को पाकर दुःख नाश करके आनन्द भोगता है ॥५॥
टिप्पणी -
५−(यथा) (नकुलः) न+कु+ला आदाने−क। नभ्राण्नपान्नवेदा०। पा० ६।३।७५। इति नञः प्रकृतिभावः। न कु कुत्सितं कर्म लाति गृह्णातीति यः स नकुलः। जन्तुविशेषः (विच्छिद्य) खण्डशः कृत्वा (संदधाति) समाहितः स्वस्थो भवति (अहिम्) आहन्तारं सर्पम् (पुनः) अनन्तरम् (एव) एवम् (कामस्य) प्रेम्णः (विच्छिन्नम्) अवखण्डितं क्षतम् (संधेहि) संयोजय (वीर्यवति) हे बलवति ॥