Loading...
अथर्ववेद > काण्ड 6 > सूक्त 69

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 69/ मन्त्र 2
    सूक्त - अथर्वा देवता - बृहस्पतिः, अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - वर्चस् प्राप्ति सूक्त

    अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती। यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥

    स्वर सहित पद पाठ

    अश्वि॑ना । सा॒र॒घेण॑ । मा॒ । मधु॑ना । अ॒ङ्क्त॒म् । शु॒भ॒: । प॒ती॒ इति॑ । यथा॑ । भर्ग॑स्वतीम् । वाच॑म् । आ॒ऽवदा॑नि । जना॑न् । अनु॑ ॥६९.२॥


    स्वर रहित मन्त्र

    अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती। यथा भर्गस्वतीं वाचमावदानि जनाँ अनु ॥

    स्वर रहित पद पाठ

    अश्विना । सारघेण । मा । मधुना । अङ्क्तम् । शुभ: । पती इति । यथा । भर्गस्वतीम् । वाचम् । आऽवदानि । जनान् । अनु ॥६९.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 69; मन्त्र » 2

    पदार्थ -
    (शुभः) शुभ कर्म के (पती) पालन करनेवाले (अश्विना) हे कर्मों में व्याप्तिवाले माता-पिता ! (सारघेण) सार अर्थात् बल वा धन के पहुँचानेवाले (मधुना) ज्ञान से (मा) मुझ को (अङ्क्तम्) प्रकाशित करो। (यथा) जिससे (जनान् अनु) मनुष्यों के बीच (भर्गस्वतीम्) तेजोमयी (वाचम्) वाणी को (आवदानि) मैं बोला करूँ ॥२॥

    भावार्थ - मनुष्यों को योग्य है कि माता-पिता से उत्तम शिक्षा पाकर मनुष्यों में सारगर्भित सत्य वचन बोलें ॥२॥

    इस भाष्य को एडिट करें
    Top