Loading...
अथर्ववेद > काण्ड 7 > सूक्त 101

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 101/ मन्त्र 1
    सूक्त - यम देवता - दुःष्वप्ननाशनम् छन्दः - अनुष्टुप् सूक्तम् - दुःस्वप्न नाशन

    यत्स्वप्ने॒ अन्न॑म॒श्नामि॒ न प्रा॒तर॑धिग॒म्यते॑। सर्वं॒ तद॑स्तु मे शि॒वं न॒हि तद्दृ॒ष्यते॒ दिवा॑ ॥

    स्वर सहित पद पाठ

    यत् । स्वप्ने॑ । अन्न॑म् । अ॒श्नामि॑ । न । प्रा॒त: । अ॒ध‍ि॒ऽग॒म्यते॑ । सर्व॑म् । तत् । अ॒स्तु॒ । मे॒ । शि॒वम् । न॒हि । तत् । दृ॒श्यते॑ । दिवा॑ ॥१०६.१॥


    स्वर रहित मन्त्र

    यत्स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते। सर्वं तदस्तु मे शिवं नहि तद्दृष्यते दिवा ॥

    स्वर रहित पद पाठ

    यत् । स्वप्ने । अन्नम् । अश्नामि । न । प्रात: । अध‍िऽगम्यते । सर्वम् । तत् । अस्तु । मे । शिवम् । नहि । तत् । दृश्यते । दिवा ॥१०६.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 101; मन्त्र » 1

    पदार्थ -
    (यत्) जो कुछ (अन्नम्) अन्न (स्वप्ने) स्वप्न में (अश्नामि) मैं खाता हूँ, [वह] (प्रातः) प्रातःकाल (न) नहीं (अधिगम्यते) मिलता है। (तत्) वह (सर्वम्) सब (मे) मेरे लिये (शिवम्) कल्याणकारी (अस्तु) होवे, (तत्) वह (दिवा) दिन में (नहि) नहीं (दृश्यते) दीखता है ॥१॥

    भावार्थ - जैसे इन्द्रियों की चंचलता से स्वप्न में खाया अन्न शरीरपोषक नहीं होता, वैसे ही अविद्याजन्य सुख इष्टसाधक नहीं होता ॥१॥

    इस भाष्य को एडिट करें
    Top