Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 102/ मन्त्र 1
सूक्त - प्रजापतिः
देवता - द्यावापृथिवी, अन्तरिक्षम्, मृत्युः
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - आत्मन अहिंसन सूक्त
न॑म॒स्कृत्य॒ द्यावा॑पृथि॒वीभ्या॑म॒न्तरि॑क्षाय मृ॒त्यवे॑। मे॒क्षाम्यू॒र्ध्वस्तिष्ठ॒न्मा मा॑ हिंसिषुरीश्व॒राः ॥
स्वर सहित पद पाठन॒म॒:ऽकृत्य॑ । द्यावा॑पृथि॒वीभ्या॑म् । अ॒न्तरि॑क्षाय । मृ॒त्यवे॑ । मे॒क्षामि॑ । ऊ॒र्ध्व: । तिष्ठ॑न् । मा । मा॒ । हिं॒सि॒षु॒: । ई॒श्व॒रा: ॥१०७.१॥
स्वर रहित मन्त्र
नमस्कृत्य द्यावापृथिवीभ्यामन्तरिक्षाय मृत्यवे। मेक्षाम्यूर्ध्वस्तिष्ठन्मा मा हिंसिषुरीश्वराः ॥
स्वर रहित पद पाठनम:ऽकृत्य । द्यावापृथिवीभ्याम् । अन्तरिक्षाय । मृत्यवे । मेक्षामि । ऊर्ध्व: । तिष्ठन् । मा । मा । हिंसिषु: । ईश्वरा: ॥१०७.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 102; मन्त्र » 1
विषय - ऊँचे पद पाने का उपदेश।
पदार्थ -
(द्यावापृथिवीभ्याम्) सूर्यलोक और पृथिवीलोक को और (अन्तरिक्षाय) अन्तरिक्षलोक को (नमस्कृत्य) नमस्कार करके (मृत्यवे) मृत्यु नाश करने के लिये (ऊर्ध्वः) ऊपर (तिष्ठन्) ठहरता हुआ (मोक्षामि) मैं चलता हूँ, (ईश्वराः) [कोई] बलवान् (मा) मुझको (मा हिंसिषुः) न हानि करे ॥१॥
भावार्थ - मनुष्य ऊपर, नीचे और मध्य विचार कर और संसार के सब पदार्थों से उपकार लेकर उच्चपद प्राप्त करें ॥१॥ इति नवमोऽनुवाकः ॥
टिप्पणी -
१−(नमस्कृत्य) सत्कृत्य। उपकृत्य (द्यावापृथिवीभ्याम्) सूर्यभूलोकाभ्याम् (अन्तरिक्षाय) मध्यलोकाय (मृत्यवे) अ० ५।३०।१२। मृत्युं नाशयितुम् (मोक्षामि) म्यक्षति, मियक्षति, गतिकर्मा-निघ० २।१४। छान्दसं रूपम्। मियक्षामि। गच्छामि (ऊर्ध्वः) उच्चः (तिष्ठन्) स्थितिं कुर्वन् (मा) माम् (मा हिंसिषुः) मा नाशयन्तु (ईश्वराः) केऽपि बलवन्तः ॥