Loading...
अथर्ववेद > काण्ड 7 > सूक्त 103

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 103/ मन्त्र 1
    सूक्त - प्रजापतिः देवता - ब्रहात्मा छन्दः - त्रिष्टुप् सूक्तम् - क्षत्रिय सूक्त

    को अ॒स्या नो॑ द्रु॒होव॒द्यव॑त्या॒ उन्ने॑ष्यति क्ष॒त्रियो॒ वस्य॑ इ॒च्छन्। को य॒ज्ञका॑मः॒ क उ॒ पूर्ति॑कामः॒ को दे॒वेषु॑ वनुते दी॒र्घमायुः॑ ॥

    स्वर सहित पद पाठ

    क: । अ॒स्या: । न॒: । द्रु॒ह: । अ॒व॒द्यऽव॑त्या: । उत् । ने॒ष्य॒ति॒ । क्ष॒त्रिय॑: । वस्य॑: । इ॒च्छन् । क: । य॒ज्ञऽका॑म: । क: । ऊं॒ इति॑ । पूर्ति॑ऽकाम: । क: । दे॒वेषु॑ । व॒नु॒ते॒ । दी॒र्घम् । आयु॑: ॥१०८.१॥


    स्वर रहित मन्त्र

    को अस्या नो द्रुहोवद्यवत्या उन्नेष्यति क्षत्रियो वस्य इच्छन्। को यज्ञकामः क उ पूर्तिकामः को देवेषु वनुते दीर्घमायुः ॥

    स्वर रहित पद पाठ

    क: । अस्या: । न: । द्रुह: । अवद्यऽवत्या: । उत् । नेष्यति । क्षत्रिय: । वस्य: । इच्छन् । क: । यज्ञऽकाम: । क: । ऊं इति । पूर्तिऽकाम: । क: । देवेषु । वनुते । दीर्घम् । आयु: ॥१०८.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 103; मन्त्र » 1

    पदार्थ -
    (वस्यः) उत्तम फल (इच्छन्) चाहता हुआ (कः) प्रजापति [प्रजापालक प्रकाशमान वा सुखदाता] (क्षत्रियः) क्षत्रिय (नः) हमको (अस्याः) इस (अवद्यवत्याः) धिक्कारयोग्य (द्रुहः) डाह क्रिया से (उत् नेष्यति) उठावेगा। (कः) प्रजापति [मनुष्य] (यज्ञकामः) पूजनीय व्यवहार चाहनेवाला और (कः) प्रजापति (उ) ही (पूर्तिकामः) पूर्ति [सिद्धि] चाहनेवाला [होता है], (कः) प्रजापति [मनुष्य] (देवेषु) उत्तम गुणों के बीच (दीर्घम्) दीर्घ (आयुः) आयु (वनुते) माँगता है ॥१॥

    भावार्थ - मनुष्य द्रोह छोड़कर पुरुषार्थ करते हुए उत्तम गुण प्राप्त करके सुख बढ़ाते रहें ॥१॥

    इस भाष्य को एडिट करें
    Top