Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 12
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - पथ्यापङ्क्तिः सूक्तम् - गर्भदोषनिवारण सूक्त

    ये सूर्यं॒ न तिति॑क्षन्त आ॒तप॑न्तम॒मुं दि॒वः। अ॒राया॑न्बस्तवा॒सिनो॑ दु॒र्गन्धीं॒ल्लोहि॑तास्या॒न्मक॑कान्नाशयामसि ॥

    स्वर सहित पद पाठ

    ये । सूर्य॑म् । न । तिति॑क्ष‍न्ते । आ॒ऽतप॑न्तम् । अ॒मुम् । दि॒व: । अ॒राया॑न् । ब॒स्त॒ऽवा॒सिन॑: । दु॒:ऽगन्धी॑न् । लोहि॑तऽआस्यान् । मक॑कान् । ना॒श॒या॒म॒सि॒ ॥६.१२॥


    स्वर रहित मन्त्र

    ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः। अरायान्बस्तवासिनो दुर्गन्धींल्लोहितास्यान्मककान्नाशयामसि ॥

    स्वर रहित पद पाठ

    ये । सूर्यम् । न । तितिक्ष‍न्ते । आऽतपन्तम् । अमुम् । दिव: । अरायान् । बस्तऽवासिन: । दु:ऽगन्धीन् । लोहितऽआस्यान् । मककान् । नाशयामसि ॥६.१२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 12

    पदार्थ -
    (ये) जो [उल्लू आदि] (दिवः) आकाश से (आतपन्तम्) चमकते हुए (अमुम्) उस (सूर्यम्) सूर्य को (न) नहीं (तितिक्षन्ते) सहते हैं। (अरायान्) [उन] अलक्ष्मीवालों, (बस्तवासिनः) बकरे समान वस्त्रवालों, (दुर्गन्धीन्) दर्गन्धवालों, (लोहितास्यान्) रुधिर मुखवालों, (मककान्) टेढ़ी गतिवालों को (नाशयामसि) हम नष्ट करते हैं ॥१२॥

    भावार्थ - मनुष्य उल्लू, चिमगादड़ आदि जन्तुओं को, जिनसे दुर्गन्ध फैलती है, हटावें ॥१२॥

    इस भाष्य को एडिट करें
    Top