अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 19
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
यथा॒ यशः॑ पृथि॒व्यां यथा॒स्मिञ्जा॒तवे॑दसि। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
स्वर सहित पद पाठयथा॑ । यश॑: । पृ॒थि॒व्याम् । यथा॑ । अ॒स्मिन् । जा॒तऽवे॑दसि । ए॒व । मे॒ । व॒र॒ण: । म॒णि: । की॒र्तिम् । भूति॑म् । नि । य॒च्छ॒तु॒ । तेज॑सा । मा॒ । सम् । उ॒क्ष॒तु॒ । यश॑सा । सम् । अ॒न॒क्तु॒ । मा॒ ॥३.१९॥
स्वर रहित मन्त्र
यथा यशः पृथिव्यां यथास्मिञ्जातवेदसि। एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु। तेजसा मा समुक्षतु यशसा समनक्तु मा ॥
स्वर रहित पद पाठयथा । यश: । पृथिव्याम् । यथा । अस्मिन् । जातऽवेदसि । एव । मे । वरण: । मणि: । कीर्तिम् । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.१९॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 19
Subject - Warding off Rival Adversaries
Meaning -
As there is honour and glory in the earth and in this all-vitalising fire, so may this Varana-mani give me honour, fame and abundance of prosperity and good fortune. May it beatify me with light and lustre, may it bring me the grace of glory and grandeur.