Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 8
    सूक्त - अथर्वा देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः छन्दः - पथ्यापङ्क्तिः सूक्तम् - सपत्नक्षयणवरणमणि सूक्त

    यन्मे॑ मा॒ता यन्मे॑ पि॒ता भ्रात॑रो॒ यच्च॑ मे॒ स्वा यदेन॑श्चकृ॒मा व॒यम्। ततो॑ नो वारयिष्यते॒ऽयं दे॒वो वन॒स्पतिः॑ ॥

    स्वर सहित पद पाठ

    यत् । मे॒ । मा॒ता । यत् । मे॒ । पि॒ता । भ्रात॑र: । यत् । च॒ । स्वा: । यत् । एन॑: । चकृ॒म: । व॒यम् । तत॑: । न॒: । वा॒र॒यि॒ष्य॒ते॒ । अ॒यम् । दे॒व: । वन॒स्पति॑: ॥३.८॥


    स्वर रहित मन्त्र

    यन्मे माता यन्मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम्। ततो नो वारयिष्यतेऽयं देवो वनस्पतिः ॥

    स्वर रहित पद पाठ

    यत् । मे । माता । यत् । मे । पिता । भ्रातर: । यत् । च । स्वा: । यत् । एन: । चकृम: । वयम् । तत: । न: । वारयिष्यते । अयम् । देव: । वनस्पति: ॥३.८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 8

    Meaning -
    Whatever sin, evil or contagion my mother, my father, my brothers, all my own people, we all, have done or caused, this divine vanaspati, this herb, this master of the common wealth of the nation, will save us and absolve us of that and its consequences.

    इस भाष्य को एडिट करें
    Top