अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 25
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - षट्पदा जगती
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
यथा॑ दे॒वेष्व॒मृतं॒ यथै॑षु स॒त्यमाहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
स्वर सहित पद पाठयथा॑ । दे॒वेषु॑ । अ॒मृत॑म् । यथा॑ । ए॒षु॒ । स॒त्यम् । आऽहि॑तम् । ए॒व । मे॒ । व॒र॒ण: । म॒णि: । की॒र्तिम् । भूति॑म् । नि । य॒च्छ॒तु॒ । तेज॑सा । मा॒ । सम् । उ॒क्ष॒तु॒ । यश॑सा । सम् । अ॒न॒क्तु॒ । मा॒ ॥३.२५॥
स्वर रहित मन्त्र
यथा देवेष्वमृतं यथैषु सत्यमाहितम्। एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु। तेजसा मा समुक्षतु यशसा समनक्तु मा ॥
स्वर रहित पद पाठयथा । देवेषु । अमृतम् । यथा । एषु । सत्यम् । आऽहितम् । एव । मे । वरण: । मणि: । कीर्तिम् । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.२५॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 25
Subject - Warding off Rival Adversaries
Meaning -
As there is nectar and immortality in the divinities, and Truth is concentrated in these divinities, so may this Varana-mani bring me honour, fame and abundance of prosperity and good fortune. May it beatify me with light and lustre and anoint me with grace and glory.