अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 1
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - सर्पविषदूरीकरण सूक्त
इन्द्र॑स्य प्रथ॒मो रथो॑ दे॒वाना॒मप॑रो॒ रथो॒ वरु॑णस्य तृ॒तीय॒ इत्। अही॑नामप॒मा रथः॑ स्था॒णुमा॑र॒दथा॑र्षत् ॥
स्वर सहित पद पाठइन्द्र॑स्य । प्र॒थ॒म: । रथ॑: । दे॒वाना॑म् । अप॑र: । रथ॑: । वरु॑णस्य । तृ॒तीय॑: । इत् । अही॑नाम् । अ॒प॒ऽमा । रथ॑: । स्था॒णुम् । आ॒र॒त् । अथ॑ । अ॒र्ष॒त् ॥४.१॥
स्वर रहित मन्त्र
इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्। अहीनामपमा रथः स्थाणुमारदथार्षत् ॥
स्वर रहित पद पाठइन्द्रस्य । प्रथम: । रथ: । देवानाम् । अपर: । रथ: । वरुणस्य । तृतीय: । इत् । अहीनाम् । अपऽमा । रथ: । स्थाणुम् । आरत् । अथ । अर्षत् ॥४.१॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 1
Subject - Snake poison cure
Meaning -
The chariot speed of Indra’s, i.e., the speed of electricity (in the treatment of snake poison) is first and fastest, that of Deva’s, other powers of nature (such as clay, heat, etc.) is next, and that of Varuna’s, water treatment, is third. The ratha, speed of poison, of snakes is low. It comes to a stop as against a pillar and goes out.