अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 22
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
यद॒ग्नौ सूर्ये॑ वि॒षं पृ॑थि॒व्यामोष॑धीषु॒ यत्। का॑न्दावि॒षं क॒नक्न॑कं नि॒रैत्वैतु॑ ते वि॒षम् ॥
स्वर सहित पद पाठयत् । अ॒ग्नौ । सूर्ये॑ । वि॒षम् । पृ॒थि॒व्याम् । ओष॑धीषु । यत् । का॒न्दा॒ऽवि॒षम् । क॒नक्न॑कम् । नि॒:ऽऐतु॑ । आ । ए॒तु॒ । ते॒ । वि॒षम् ॥४.२२॥
स्वर रहित मन्त्र
यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्। कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥
स्वर रहित पद पाठयत् । अग्नौ । सूर्ये । विषम् । पृथिव्याम् । ओषधीषु । यत् । कान्दाऽविषम् । कनक्नकम् । नि:ऽऐतु । आ । एतु । ते । विषम् ॥४.२२॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 22
Subject - Snake poison cure
Meaning -
Whatever poison there is in fire, in the sun, and whatever there is in earth and in herbs and trees, whatever poison there is in tubers and in specially poisonous herbs, O snake, (all that you have collected from these) let it go out.