Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 2
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - त्रिपदा यवमध्या गायत्री सूक्तम् - सर्पविषदूरीकरण सूक्त

    द॒र्भः शो॒चिस्त॒रूण॑क॒मश्व॑स्य॒ वारः॑ परु॒षस्य॒ वारः॑। रथ॑स्य॒ बन्धु॑रम् ॥

    स्वर सहित पद पाठ

    द॒र्भ: । शो॒चि: । त॒रूण॑कम् । अश्व॑स्य । वार॑: । प॒रु॒षस्य॑ । वार॑: । रथ॑स्य । बन्धु॑रम् ॥४.२॥


    स्वर रहित मन्त्र

    दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः। रथस्य बन्धुरम् ॥

    स्वर रहित पद पाठ

    दर्भ: । शोचि: । तरूणकम् । अश्वस्य । वार: । परुषस्य । वार: । रथस्य । बन्धुरम् ॥४.२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 2

    Meaning -
    Darbha herb, burning ember, Tarunaka herb, these are antidotes to ‘aghashva’s and parusha’s poison, they are, like the nave, strong aids to the cure of poison.

    इस भाष्य को एडिट करें
    Top