अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 4
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - पथ्याबृहती
सूक्तम् - सर्पविषदूरीकरण सूक्त
अ॑रंघु॒षो नि॒मज्यो॒न्मज॒ पुन॑रब्रवीत्। उ॑दप्लु॒तमि॑व॒ दार्वही॑नामर॒सं वि॒षं वारु॒ग्रम् ॥
स्वर सहित पद पाठअ॒र॒म्ऽघु॒ष: । नि॒ऽमज्य॑ । उ॒त्ऽमज्य॑ । पुन॑: । अ॒ब्र॒वी॒त् । उ॒द॒प्लु॒तम्ऽइ॑व । दारु॑ । अही॑नाम् । अ॒र॒सम् । वि॒षम् । वा: । उ॒ग्रम् ॥४.४॥
स्वर रहित मन्त्र
अरंघुषो निमज्योन्मज पुनरब्रवीत्। उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥
स्वर रहित पद पाठअरम्ऽघुष: । निऽमज्य । उत्ऽमज्य । पुन: । अब्रवीत् । उदप्लुतम्ऽइव । दारु । अहीनाम् । अरसम् । विषम् । वा: । उग्रम् ॥४.४॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 4
Subject - Snake poison cure
Meaning -
Aranghusha herb, having gone deep into the system and oozed out, shows aloud that the dangerous poison has become ineffectual like sapless wood floating on water.