Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 4
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - पथ्याबृहती सूक्तम् - सर्पविषदूरीकरण सूक्त

    अ॑रंघु॒षो नि॒मज्यो॒न्मज॒ पुन॑रब्रवीत्। उ॑दप्लु॒तमि॑व॒ दार्वही॑नामर॒सं वि॒षं वारु॒ग्रम् ॥

    स्वर सहित पद पाठ

    अ॒र॒म्ऽघु॒ष: । नि॒ऽमज्य॑ । उ॒त्ऽमज्य॑ । पुन॑: । अ॒ब्र॒वी॒त् । उ॒द॒प्लु॒तम्ऽइ॑व । दारु॑ । अही॑नाम् । अ॒र॒सम् । वि॒षम् । वा: । उ॒ग्रम् ॥४.४॥


    स्वर रहित मन्त्र

    अरंघुषो निमज्योन्मज पुनरब्रवीत्। उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥

    स्वर रहित पद पाठ

    अरम्ऽघुष: । निऽमज्य । उत्ऽमज्य । पुन: । अब्रवीत् । उदप्लुतम्ऽइव । दारु । अहीनाम् । अरसम् । विषम् । वा: । उग्रम् ॥४.४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 4

    Meaning -
    Aranghusha herb, having gone deep into the system and oozed out, shows aloud that the dangerous poison has become ineffectual like sapless wood floating on water.

    इस भाष्य को एडिट करें
    Top