अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 25
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
अङ्गा॑दङ्गा॒त्प्र च्या॑वय॒ हृद॑यं॒ परि॑ वर्जय। अधा॑ वि॒षस्य॒ यत्तेजो॑ऽवा॒चीनं॒ तदे॑तु ते ॥
स्वर सहित पद पाठअङ्गा॑त्ऽअङ्गात् । प्र । च्य॒व॒य॒ । हृद॑यम् । परि॑ । व॒र्ज॒य॒ । अध॑ । वि॒षस्य॑ । यत् । तेज॑: । अ॒वा॒चीन॑म् । तत् । ए॒तु॒ । ते॒ ॥४.२५॥
स्वर रहित मन्त्र
अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय। अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥
स्वर रहित पद पाठअङ्गात्ऽअङ्गात् । प्र । च्यवय । हृदयम् । परि । वर्जय । अध । विषस्य । यत् । तेज: । अवाचीनम् । तत् । एतु । ते ॥४.२५॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 25
Subject - Snake poison cure
Meaning -
O Taudi, remove the poison from every part of the body, cleanse the heart free of poison. O patient, let the intensity of poison go down and out of your body.