Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 20
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - अनुष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    अही॑नां॒ सर्वे॑षां वि॒षं परा॑ वहन्तु सिन्धवः। ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः ॥

    स्वर सहित पद पाठ

    अही॑नाम् । सर्वे॑षाम् । वि॒षम् । परा॑ । व॒ह॒न्तु॒ । सिन्ध॑व: । ह॒ता: । तिर॑श्चिऽराजय: । निऽपि॑ष्टास: । पृदा॑कव: ॥४.२०॥


    स्वर रहित मन्त्र

    अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः। हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥

    स्वर रहित पद पाठ

    अहीनाम् । सर्वेषाम् । विषम् । परा । वहन्तु । सिन्धव: । हता: । तिरश्चिऽराजय: । निऽपिष्टास: । पृदाकव: ॥४.२०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 20

    Meaning -
    Let the rivers wash and carry away the poison of all snakes. Thus the Tirashchirajis, snakes with stripes across, are killed, Prdakus, snakes with deadly poison, are crushed.

    इस भाष्य को एडिट करें
    Top