अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 23
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - त्रिष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
ये अ॑ग्नि॒जा ओ॑षधि॒जा अही॑नां॒ ये अ॑प्सु॒जा वि॒द्युत॑ आबभू॒वुः। येषां॑ जा॒तानि॑ बहु॒धा म॒हान्ति॒ तेभ्यः॑ स॒र्पेभ्यो॒ नम॑सा विधेम ॥
स्वर सहित पद पाठये । अ॒ग्नि॒:ऽजा: । ओ॒ष॒धि॒ऽजा: । अही॑नाम् । ये । अ॒प्सु॒ऽजा: । वि॒ऽद्युत॑: । आ॒ऽब॒भू॒वु: । येषा॑म् । जा॒तानि॑ । ब॒हु॒ऽधा । म॒हान्ति॑ । तेभ्य॑: । स॒र्पेभ्य॑: । नम॑सा । वि॒धे॒म॒ ॥४.२३॥
स्वर रहित मन्त्र
ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः। येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥
स्वर रहित पद पाठये । अग्नि:ऽजा: । ओषधिऽजा: । अहीनाम् । ये । अप्सुऽजा: । विऽद्युत: । आऽबभूवु: । येषाम् । जातानि । बहुऽधा । महान्ति । तेभ्य: । सर्पेभ्य: । नमसा । विधेम ॥४.२३॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 23
Subject - Snake poison cure
Meaning -
Many and great are the species of snakes, those that are born in hot regions and carry burning poison, those born and living in herbs and trees, those that are born and live in waters, and those which are stunning poisonous and strike as lightning. All these snakes we deal with as they deserve.