अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 8
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - उष्णिग्गर्भा परात्रिष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑मत्। अ॒स्मिन्क्षेत्रे॒ द्वावही॒ स्त्री च॒ पुमां॑श्च॒ तावु॒भाव॑र॒सा ॥
स्वर सहित पद पाठसम्ऽय॑तम् । न । वि । स्प॒र॒त् । वि॒ऽआत्त॑म् । च । सम् । य॒म॒त् । अ॒स्मिन् । क्षेत्रे॑ । द्वौ । अही॒ इति॑ । स्त्री । च॒ । पुमा॑न् । च॒ । तौ । उ॒भौ । अ॒र॒सा ॥४.८॥
स्वर रहित मन्त्र
संयतं न वि ष्परद्व्यात्तं न सं यमत्। अस्मिन्क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥
स्वर रहित पद पाठसम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । च । सम् । यमत् । अस्मिन् । क्षेत्रे । द्वौ । अही इति । स्त्री । च । पुमान् । च । तौ । उभौ । अरसा ॥४.८॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 8
Subject - Snake poison cure
Meaning -
Let it not open the mouth that is closed, nor close the mouth that is open. In this field there are two snakes, one male, the other female, both poisonless.