अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 13
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः। दर्विं॒ करि॑क्रतं श्वि॒त्रं द॒र्भेष्व॑सि॒तं ज॑हि ॥
स्वर सहित पद पाठह॒ता: । तिर॑श्चिऽराजय: । निऽपि॑ष्टास: । पृदा॑कव: । दर्वि॑म् । करि॑क्रतम् । श्वि॒त्रम् । द॒र्भेषु॑ । अ॒सि॒तम् । ज॒हि॒ ॥४.१३॥
स्वर रहित मन्त्र
हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः। दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥
स्वर रहित पद पाठहता: । तिरश्चिऽराजय: । निऽपिष्टास: । पृदाकव: । दर्विम् । करिक्रतम् । श्वित्रम् । दर्भेषु । असितम् । जहि ॥४.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 13
Subject - Snake poison cure
Meaning -
Killed are the snakes with stripes, crushed are the poisonous ones. O Paidva, O Indra, kill the Darvi that spreads its hood, the white one and the black hiding in the grasses.