अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 26
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - त्र्यवसाना षट्पदा बृहतीगर्भा ककुम्मती भुरिक्त्रिष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
आ॒रे अ॑भूद्वि॒षम॑रौद्वि॒षे वि॒षम॑प्रा॒गपि॑। अ॒ग्निर्वि॒षमहे॒र्निर॑धा॒त्सोमो॒ निर॑णयीत्। दं॒ष्टार॒मन्व॑गाद्वि॒षमहि॑रमृत ॥
स्वर सहित पद पाठआ॒रे । अ॒भू॒त् । वि॒षम् । अ॒रौ॒त् । वि॒षे । वि॒षम् । अ॒प्रा॒क् । अपि॑ । अ॒ग्नि: । वि॒षम् । अहे॑: । नि: । अ॒धा॒त् । सोम॑: । नि: । अ॒न॒यी॒त् । दं॒ष्टार॑म् । अनु॑ । अ॒गा॒त् । वि॒षम् । अहि॑: । अ॒मृ॒त॒: ॥४.२६॥
स्वर रहित मन्त्र
आरे अभूद्विषमरौद्विषे विषमप्रागपि। अग्निर्विषमहेर्निरधात्सोमो निरणयीत्। दंष्टारमन्वगाद्विषमहिरमृत ॥
स्वर रहित पद पाठआरे । अभूत् । विषम् । अरौत् । विषे । विषम् । अप्राक् । अपि । अग्नि: । विषम् । अहे: । नि: । अधात् । सोम: । नि: । अनयीत् । दंष्टारम् । अनु । अगात् । विषम् । अहि: । अमृत: ॥४.२६॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 26
Subject - Snake poison cure
Meaning -
Arrested, the poison is off, far out, neutralised as poison is mixed in poison (of the antidote). Agni, fire of the antidote, has taken out the poison. Soma has taken it out. The poison is gone back to the biter snake. The snake is dead.