Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 15
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती सूक्तम् - मणि बन्धन सूक्त

    यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं राजा॒ वरु॑णो म॒णिं प्रत्य॑मुञ्चत शं॒भुव॑म्। सो अ॑स्मै स॒त्यमिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

    स्वर सहित पद पाठ

    यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । राजा॑ । वरु॑ण: । म॒णिम् । प्रति॑ । अ॒मु॒ञ्च॒त॒ । श॒म्ऽभुव॑म् । स: । अ॒स्मै॒ । स॒त्यम् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१५॥


    स्वर रहित मन्त्र

    यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम्। सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥

    स्वर रहित पद पाठ

    यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । राजा । वरुण: । मणिम् । प्रति । अमुञ्चत । शम्ऽभुवम् । स: । अस्मै । सत्यम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 15

    Meaning -
    That jewel-mani of divine thought which Brhaspati set in motion for the origination of divine energy for the evolution of existence, that same jewel- mani, giver of peace and well being, the refulgent ruler Varuna received and wore, and that brought for this ruler the truth of the reality of life across the universe, the world and the regions of the world, and all the time brings in the truth of life more and ever more, day by day. O man, by virtue of the truth of life and its evolution, throw out the forces of hate and enmity which negate life’s progress and truth.

    इस भाष्य को एडिट करें
    Top