अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 21
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - गायत्री
सूक्तम् - मणि बन्धन सूक्त
तं धा॒ता प्रत्य॑मुञ्चत॒ स भू॒तं व्यकल्पयत्। तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठतम् । धा॒ता । प्रति॑ । अ॒मु॒ञ्च॒त॒ । स: । भू॒तम् । वि । अ॒क॒ल्प॒य॒त् । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.२१॥
स्वर रहित मन्त्र
तं धाता प्रत्यमुञ्चत स भूतं व्यकल्पयत्। तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठतम् । धाता । प्रति । अमुञ्चत । स: । भूतम् । वि । अकल्पयत् । तेन । त्वम् । द्विषत: । जहि ॥६.२१॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 21
Subject - Manibandhana
Meaning -
That jewel-mani of power and potential, Dhata, lord of the universe, bore and manifested as his will and dynamic energy, and he created the world of variety in all its multitude. By the same jewel power of your own possibility, O man, eliminate all those negations, hate and oppositions which obstruct your individual, social and spiritual evolution.