अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 29
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - मणि बन्धन सूक्त
तमि॒मं दे॒वता॑ म॒णिं मह्यं॑ ददतु॒ पुष्ट॑ये। अ॑भि॒भुं क्ष॑त्र॒वर्ध॑नं सपत्न॒दम्भ॑नं म॒णिम् ॥
स्वर सहित पद पाठतम् । इ॒मम् । दे॒वता॑: । म॒णिम् । मह्य॑म् । द॒द॒तु॒ । पुष्ट॑ये । अ॒भि॒ऽभुम् । क्ष॒त्र॒ऽवर्ध॑नम् । स॒प॒त्न॒ऽदम्भ॑नम् । म॒णिम् ॥६.२९॥
स्वर रहित मन्त्र
तमिमं देवता मणिं मह्यं ददतु पुष्टये। अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम् ॥
स्वर रहित पद पाठतम् । इमम् । देवता: । मणिम् । मह्यम् । ददतु । पुष्टये । अभिऽभुम् । क्षत्रऽवर्धनम् । सपत्नऽदम्भनम् । मणिम् ॥६.२९॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 29
Subject - Manibandhana
Meaning -
May the divinities of nature and brilliancies of humanity give me that jewel power and potential for growth and prosperity which sunpasses the rivals, overcomes the adversaries, defeats the enemies and leads the social order to excellence and advancement, yes, that power, potential, and the order of law for existence.