अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 34
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
अ॒प्सु स्ती॒मासु॑ वृ॒द्धासु॒ शरी॑रमन्त॒रा हि॒तम्। तस्मि॒ञ्छवोऽध्य॑न्त॒रा तस्मा॒च्छवोऽध्यु॑च्यते ॥
स्वर सहित पद पाठअ॒प्ऽसु । स्ती॒मासु॑ । वृ॒ध्दासु॑ । शरी॑रम् । अ॒न्त॒रा । हि॒तम् । तस्मि॑न् । शव॑: । अधि॑ । अ॒न्त॒रा । तस्मा॑त् । शव॑: । अधि॑ । उ॒च्य॒ते॒ ॥१०.३४॥
स्वर रहित मन्त्र
अप्सु स्तीमासु वृद्धासु शरीरमन्तरा हितम्। तस्मिञ्छवोऽध्यन्तरा तस्माच्छवोऽध्युच्यते ॥
स्वर रहित पद पाठअप्ऽसु । स्तीमासु । वृध्दासु । शरीरम् । अन्तरा । हितम् । तस्मिन् । शव: । अधि । अन्तरा । तस्मात् । शव: । अधि । उच्यते ॥१०.३४॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 34
Subject - Constitution of Man
Meaning -
In the midst of the dynamic flow of life’s waters evolving within the fixed laws of Rtam, the human body is placed. In the midst of that body the human soul is placed over all else. For the reason that it rules over the body, mind and senses, it is called the master, the powerful, the free (though within the laws of Rtam and human karma).