अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 33
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - अध्यात्म सूक्त
प्र॑थ॒मेन॑ प्रमा॒रेण॑ त्रे॒धा विष्व॒ङ्वि ग॑च्छति। अ॒द एके॑न॒ गच्छ॑त्य॒द एके॑न गच्छती॒हैके॑न॒ नि षे॑वते ॥
स्वर सहित पद पाठप्र॒थ॒मेन॑ । प्र॒ऽभा॒रेण॑ । त्रे॒धा । विष्व॑ङ् । वि । ग॒च्छ॒ति॒ । अ॒द: । एके॑न । गच्छ॑ति । अ॒द: । एके॑न । ग॒च्छ॒ति॒ । इ॒ह । एके॑न । नि । से॒व॒ते॒ ॥१०.३३॥
स्वर रहित मन्त्र
प्रथमेन प्रमारेण त्रेधा विष्वङ्वि गच्छति। अद एकेन गच्छत्यद एकेन गच्छतीहैकेन नि षेवते ॥
स्वर रहित पद पाठप्रथमेन । प्रऽभारेण । त्रेधा । विष्वङ् । वि । गच्छति । अद: । एकेन । गच्छति । अद: । एकेन । गच्छति । इह । एकेन । नि । सेवते ॥१०.३३॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 33
Subject - Constitution of Man
Meaning -
By the first and inevitable law of death, the Jiva, human soul that goes all ways all round, normally goes three ways: By one kind of Karma it goes to that species which is better than human, by another it goes to sub¬ human species, and by yet another it lives life here itself in the human species. (Refer to Yogasutras, 4, 7-8)