अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 11
सूक्त - अध्यात्म अथवा व्रात्य
देवता - स्वराट् गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स यत्प॒शूननु॒व्यच॑लद्रु॒द्रो भू॒त्वानु॒व्यचल॒दोष॑धीरन्ना॒दीः कृ॒त्वा ॥
स्वर सहित पद पाठस: । यत् । प॒शून् । अनु॑ । वि॒ऽअच॑लत् । रु॒द्र: । भू॒त्वा । अ॒नु॒ऽव्य᳡चलत् । ओष॑धी: । अ॒न्न॒ऽअ॒दी: । कृ॒त्वा ॥१४.११॥
स्वर रहित मन्त्र
स यत्पशूननुव्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा ॥
स्वर रहित पद पाठस: । यत् । पशून् । अनु । विऽअचलत् । रुद्र: । भूत्वा । अनुऽव्यचलत् । ओषधी: । अन्नऽअदी: । कृत्वा ॥१४.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 11
Subject - Vratya-Prajapati daivatam
Meaning -
When he moved into living beings, he became Rudra, health giver, and thus moved. He made Oshadhis, herbs and trees as the consumers of food.