अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स यत्प्र॒तीचीं॒दिश॒मनु॒ व्यच॑ल॒द्वरु॑णो॒ राजा॑ भू॒त्वानु॒व्यचलद॒पोऽन्ना॒दीः कृ॒त्वा ॥
स्वर सहित पद पाठस: । यत् । प्र॒तीची॑म् । दिश॑म् । अनु॑ । वि॒ऽअच॑लत् । वरु॑ण: । राजा॑ । भू॒त्वा । अ॒नु॒ऽव्य᳡चलत् । अ॒प: । अ॒न्न॒ऽअ॒दी: । कृ॒त्वा ॥१४.५॥
स्वर रहित मन्त्र
स यत्प्रतीचींदिशमनु व्यचलद्वरुणो राजा भूत्वानुव्यचलदपोऽन्नादीः कृत्वा ॥
स्वर रहित पद पाठस: । यत् । प्रतीचीम् । दिशम् । अनु । विऽअचलत् । वरुण: । राजा । भूत्वा । अनुऽव्यचलत् । अप: । अन्नऽअदी: । कृत्वा ॥१४.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 5
Subject - Vratya-Prajapati daivatam
Meaning -
When he moved into the western direction, he became Ruler Varuna of waters, dynamic action, and thus moved. He made waters as the consumer of food (and thus he gains the dynamism of action).