Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 22
    सूक्त - अध्यात्म अथवा व्रात्य देवता - परोष्णिक् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    स दिशोऽनु॒व्यचल॒त्तं वि॒राडनु॒ व्यचल॒त्सर्वे॑ च दे॒वाः सर्वा॑श्च दे॒वताः॑ ॥

    स्वर सहित पद पाठ

    स: । दिश॑: । अनु॑ । वि । अ॒च॒ल॒त् । तम् । वि॒ऽराट् । अनु॑ । वि । अ॒च॒ल॒त् । सर्वे॑ । च॒ । दे॒वा: । सर्वा॑ । च॒ । दे॒वता॑: ॥६.२२॥


    स्वर रहित मन्त्र

    स दिशोऽनुव्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः ॥

    स्वर रहित पद पाठ

    स: । दिश: । अनु । वि । अचलत् । तम् । विऽराट् । अनु । वि । अचलत् । सर्वे । च । देवा: । सर्वा । च । देवता: ॥६.२२॥

    अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 22

    Meaning -
    He moved into overall space, all directions. Him followed Virat, the refulgent spirit of the universe, Devas, all divinities, and Devatas, the powers and potentials of the Devas.

    इस भाष्य को एडिट करें
    Top