अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 8
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तमृच॑श्च॒सामा॑नि च॒ यजूं॑षि च॒ ब्रह्म॑ चानु॒व्यचलन् ॥
स्वर सहित पद पाठतम् । ऋच॑: । च॒ । सामा॑नि । च॒ । यजूं॑षि । च॒ । ब्रह्म॑ । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.८॥
स्वर रहित मन्त्र
तमृचश्चसामानि च यजूंषि च ब्रह्म चानुव्यचलन् ॥
स्वर रहित पद पाठतम् । ऋच: । च । सामानि । च । यजूंषि । च । ब्रह्म । च । अनुऽव्यचलन् ॥६.८॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 8
Subject - Vratya-Prajapati daivatam
Meaning -
Him followed the Rks, Samans, Yajus, and the verses of Atharva-veda.