अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तमृ॒तं च॑ स॒त्यंच॒ सूर्य॑श्च च॒न्द्रश्च॒ नक्ष॑त्राणि चानु॒व्यचलन् ॥
स्वर सहित पद पाठतम् । ऋ॒तम् । च॒ । स॒त्यम् । च॒ । सूर्य॑: । च॒ । च॒न्द्र: । च॒ । नक्ष॑त्राणि । च॒ । अ॒नु॒ऽव्य᳡चलन् । ॥६.५॥
स्वर रहित मन्त्र
तमृतं च सत्यंच सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् ॥
स्वर रहित पद पाठतम् । ऋतम् । च । सत्यम् । च । सूर्य: । च । चन्द्र: । च । नक्षत्राणि । च । अनुऽव्यचलन् । ॥६.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 5
Subject - Vratya-Prajapati daivatam
Meaning -
Him followed Rtam, dynamics of nature and all life, Satyam, constant reality of existence, the sun, the moon, and all the constellations of stars.