अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 12
सूक्त - दुःस्वप्ननासन
देवता - भुरिक् प्राजापत्या अनुष्टुप्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
तं ज॑हि॒ तेन॑मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ॥
स्वर सहित पद पाठयत् । ज॒हि॒ । तेन॑ । म॒न्द॒स्य॒ । तस्य॑ । पृ॒ष्टी: । अपि॑ । शृ॒ण॒हि॒ ॥७.१२॥
स्वर रहित मन्त्र
तं जहि तेनमन्दस्व तस्य पृष्टीरपि शृणीहि ॥
स्वर रहित पद पाठयत् । जहि । तेन । मन्दस्य । तस्य । पृष्टी: । अपि । शृणहि ॥७.१२॥
अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 12
Subject - Atma-Aditya Devata
Meaning -
O mind, O soul, O man, strike that off, eliminate it, be happy with that performance, cut off the very roots of it, break the very back and bones of it.