Loading...
अथर्ववेद > काण्ड 16 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 12
    सूक्त - दुःस्वप्ननासन देवता - भुरिक् प्राजापत्या अनुष्टुप् छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    तं ज॑हि॒ तेन॑मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ॥

    स्वर सहित पद पाठ

    यत् । ज॒हि॒ । तेन॑ । म॒न्द॒स्य॒ । तस्य॑ । पृ॒ष्टी: । अपि॑ । शृ॒ण॒हि॒ ॥७.१२॥


    स्वर रहित मन्त्र

    तं जहि तेनमन्दस्व तस्य पृष्टीरपि शृणीहि ॥

    स्वर रहित पद पाठ

    यत् । जहि । तेन । मन्दस्य । तस्य । पृष्टी: । अपि । शृणहि ॥७.१२॥

    अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 12

    Meaning -
    O mind, O soul, O man, strike that off, eliminate it, be happy with that performance, cut off the very roots of it, break the very back and bones of it.

    इस भाष्य को एडिट करें
    Top