अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 9
सूक्त - दुःस्वप्ननासन
देवता - साम्नी बृहती
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
यददोअदोअ॒भ्यग॑च्छ॒न् यद्दोषा यत्पूर्वां॒ रात्रि॑म् ॥
स्वर सहित पद पाठयत् । अ॒द:ऽव॑द: । अ॒भि॒ऽअग॑च्छन् । यत् । दो॒षा । यत् । पूर्वा॑म् । रात्रि॑म् ॥७.९॥
स्वर रहित मन्त्र
यददोअदोअभ्यगच्छन् यद्दोषा यत्पूर्वां रात्रिम् ॥
स्वर रहित पद पाठयत् । अद:ऽवद: । अभिऽअगच्छन् । यत् । दोषा । यत् । पूर्वाम् । रात्रिम् ॥७.९॥
अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 9
Subject - Atma-Aditya Devata
Meaning -
Whatever evil dreams have come then and then again, that and that again, what at night, whatever the night before,