अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 8
सूक्त - दुःस्वप्ननासन
देवता - प्राजापत्या बृहती
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
इ॒दम॒हमा॑मुष्याय॒णे॒मुष्याः॑ पु॒त्रे दुः॒ष्वप्न्यं॑ मृजे ॥
स्वर सहित पद पाठइ॒दम् । अ॒हम् । आ॒मु॒ष्या॒य॒णे । अ॒मुष्या॑: । पु॒त्रे । दु॒:ऽस्वप्न्य॑म् । मृ॒जे॒ ॥७.८॥
स्वर रहित मन्त्र
इदमहमामुष्यायणेमुष्याः पुत्रे दुःष्वप्न्यं मृजे ॥
स्वर रहित पद पाठइदम् । अहम् । आमुष्यायणे । अमुष्या: । पुत्रे । दु:ऽस्वप्न्यम् । मृजे ॥७.८॥
अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 8
Subject - Atma-Aditya Devata
Meaning -
Here, through this dispensation, do I cleanse and wash away the evil dream present in the son of such and such father and such and such mother.