अथर्ववेद - काण्ड 19/ सूक्त 22/ मन्त्र 10
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - आसुरी जगती
सूक्तम् - ब्रह्मा सूक्त
तृ॒तीये॑भ्यः श॒ङ्खेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठतृ॒ती॒येभ्यः॑। श॒ङ्खेभ्यः॑। स्वाहा॑ ॥२२.१०॥
स्वर रहित मन्त्र
तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥
स्वर रहित पद पाठतृतीयेभ्यः। शङ्खेभ्यः। स्वाहा ॥२२.१०॥
अथर्ववेद - काण्ड » 19; सूक्त » 22; मन्त्र » 10
Subject - Chhandas
Meaning -
Svaha for shells of the third order (born of rivers).