अथर्ववेद - काण्ड 19/ सूक्त 22/ मन्त्र 9
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - आसुरी जगती
सूक्तम् - ब्रह्मा सूक्त
द्वि॒तीये॑भ्यः श॒ङ्खेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठद्वि॒ती॒येभ्यः॑। श॒ङ्खेभ्यः॑। स्वाहा॑ ॥२२.९॥
स्वर रहित मन्त्र
द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥
स्वर रहित पद पाठद्वितीयेभ्यः। शङ्खेभ्यः। स्वाहा ॥२२.९॥
अथर्ववेद - काण्ड » 19; सूक्त » 22; मन्त्र » 9
Subject - Chhandas
Meaning -
Svaha for shells of the second order (bom of the sea).