अथर्ववेद - काण्ड 19/ सूक्त 22/ मन्त्र 18
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - ब्रह्मा सूक्त
सर्वे॒भ्योऽङ्गि॑रोभ्यो विदग॒णेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठसर्वे॑भ्यः। अङ्गि॑रःऽभ्यः। वि॒द॒ऽग॒णेभ्यः॑। स्वाहा॑ ॥२२.१८॥
स्वर रहित मन्त्र
सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥
स्वर रहित पद पाठसर्वेभ्यः। अङ्गिरःऽभ्यः। विदऽगणेभ्यः। स्वाहा ॥२२.१८॥
अथर्ववेद - काण्ड » 19; सूक्त » 22; मन्त्र » 18
Subject - Chhandas
Meaning -
Svaha for assemblies of organised scholars and scientists.