अथर्ववेद - काण्ड 19/ सूक्त 34/ मन्त्र 7
सूक्त - अङ्गिराः
देवता - जङ्गिडो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - जङ्गिडमणि सूक्त
न त्वा॒ पूर्वा॒ ओष॑धयो॒ न त्वा॑ तरन्ति॒ या नवाः॑। विबा॑ध उ॒ग्रो ज॑ङ्गि॒डः प॑रि॒पाणः॑ सुम॒ङ्गलः॑ ॥
स्वर सहित पद पाठन। त्वा॒। पूर्वाः॑। ओष॑धयः। न। त्वा॒। त॒र॒न्ति॒। याः। नवाः॑। विऽबा॑धः। उ॒ग्रः। ज॒ङ्गि॒डः। प॒रि॒ऽपानः॑। सु॒ऽम॒ङ्गलः॑ ॥३४.७॥
स्वर रहित मन्त्र
न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः। विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥
स्वर रहित पद पाठन। त्वा। पूर्वाः। ओषधयः। न। त्वा। तरन्ति। याः। नवाः। विऽबाधः। उग्रः। जङ्गिडः। परिऽपानः। सुऽमङ्गलः ॥३४.७॥
अथर्ववेद - काण्ड » 19; सूक्त » 34; मन्त्र » 7
Subject - Jangida Mani
Meaning -
Neither the old medications nor the latest excel and out-date you, Jangida, being the preventive, the strong, the protector, the auspicious immunizes