अथर्ववेद - काण्ड 19/ सूक्त 36/ मन्त्र 2
श॒तवा॑रो अनीनश॒द्यक्ष्मा॒न्रक्षां॑सि॒ तेज॑सा। आ॒रोह॒न्वर्च॑सा स॒ह म॒णिर्दु॑र्णाम॒चात॑नः ॥
स्वर सहित पद पाठश॒तऽवा॑रः। अ॒नी॒न॒श॒त्। यक्ष्मा॑न्। रक्षां॑सि। तेज॑सा। आ॒ऽरोह॑न्। वर्च॑सा। स॒ह। म॒णिः। दु॒र्ना॒म॒ऽचात॑नः ॥३६.१॥
स्वर रहित मन्त्र
शतवारो अनीनशद्यक्ष्मान्रक्षांसि तेजसा। आरोहन्वर्चसा सह मणिर्दुर्णामचातनः ॥
स्वर रहित पद पाठशतऽवारः। अनीनशत्। यक्ष्मान्। रक्षांसि। तेजसा। आऽरोहन्। वर्चसा। सह। मणिः। दुर्नामऽचातनः ॥३६.१॥
अथर्ववेद - काण्ड » 19; सूक्त » 36; मन्त्र » 2
Subject - Shatavara Mani
Meaning -
With its thorns it eliminates the destructive bacteria, with its root it cures the painful winds, with its middle part it cures and prevents cancerous consumption. No malignant force can obstruct or suppress the curative effect of it.