अथर्ववेद - काण्ड 19/ सूक्त 36/ मन्त्र 5
हिर॑ण्यशृङ्ग ऋष॒भः शा॑तवा॒रो अ॒यं म॒णिः। दु॒र्णाम्नः॒ सर्वां॑स्तृ॒ड्ढ्वाव॒ रक्षां॑स्यक्रमीत् ॥
स्वर सहित पद पाठहिर॑ण्यऽशृङ्गः। ऋ॒ष॒भः। शा॒त॒ऽवा॒रः। अ॒यम्। म॒णिः। दुः॒ऽनाम्नः॑। सर्वा॑न्। तृ॒ड्ढ्वा। अव॑। रक्षां॑सि। अ॒क्र॒मी॒त् ॥३६.५॥
स्वर रहित मन्त्र
हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः। दुर्णाम्नः सर्वांस्तृड्ढ्वाव रक्षांस्यक्रमीत् ॥
स्वर रहित पद पाठहिरण्यऽशृङ्गः। ऋषभः। शातऽवारः। अयम्। मणिः। दुःऽनाम्नः। सर्वान्। तृड्ढ्वा। अव। रक्षांसि। अक्रमीत् ॥३६.५॥
अथर्ववेद - काण्ड » 19; सूक्त » 36; मन्त्र » 5
Subject - Shatavara Mani
Meaning -
Of golden curative thrust is this jewel herb, Rshabha of the Shatavara family. It destroys all notorious diseases and attacks and destroys all the killer causes of these diseases.