अथर्ववेद - काण्ड 19/ सूक्त 36/ मन्त्र 4
श॒तं वी॒रान॑जनयच्छ॒तं यक्ष्मा॒नपा॑वपत्। दु॒र्णाम्नः॒ सर्वा॑न्ह॒त्वाव॒ रक्षां॑सि धूनुते ॥
स्वर सहित पद पाठश॒तम्। वी॒रान्। अ॒ज॒न॒य॒त्। श॒तम्। यक्ष्मा॑न्। अप॑। अ॒व॒प॒त्। दुः॒ऽनाम्नः॑। सर्वा॑न्। ह॒त्वा। अव॑। रक्षां॑सि। धू॒नु॒ते॒ ॥३६.४॥
स्वर रहित मन्त्र
शतं वीरानजनयच्छतं यक्ष्मानपावपत्। दुर्णाम्नः सर्वान्हत्वाव रक्षांसि धूनुते ॥
स्वर रहित पद पाठशतम्। वीरान्। अजनयत्। शतम्। यक्ष्मान्। अप। अवपत्। दुःऽनाम्नः। सर्वान्। हत्वा। अव। रक्षांसि। धूनुते ॥३६.४॥
अथर्ववेद - काण्ड » 19; सूक्त » 36; मन्त्र » 4
Subject - Shatavara Mani
Meaning -
Shatavara has given new life to a hundred brave. It has eliminated a hundred cancers and consumptions. It destroys notorious ailments, and shakes and throws out dangerous and destructive causes of these killer diseases.